Declension table of ?druṇvāna

Deva

MasculineSingularDualPlural
Nominativedruṇvānaḥ druṇvānau druṇvānāḥ
Vocativedruṇvāna druṇvānau druṇvānāḥ
Accusativedruṇvānam druṇvānau druṇvānān
Instrumentaldruṇvānena druṇvānābhyām druṇvānaiḥ druṇvānebhiḥ
Dativedruṇvānāya druṇvānābhyām druṇvānebhyaḥ
Ablativedruṇvānāt druṇvānābhyām druṇvānebhyaḥ
Genitivedruṇvānasya druṇvānayoḥ druṇvānānām
Locativedruṇvāne druṇvānayoḥ druṇvāneṣu

Compound druṇvāna -

Adverb -druṇvānam -druṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria