Declension table of ?druṇtavat

Deva

MasculineSingularDualPlural
Nominativedruṇtavān druṇtavantau druṇtavantaḥ
Vocativedruṇtavan druṇtavantau druṇtavantaḥ
Accusativedruṇtavantam druṇtavantau druṇtavataḥ
Instrumentaldruṇtavatā druṇtavadbhyām druṇtavadbhiḥ
Dativedruṇtavate druṇtavadbhyām druṇtavadbhyaḥ
Ablativedruṇtavataḥ druṇtavadbhyām druṇtavadbhyaḥ
Genitivedruṇtavataḥ druṇtavatoḥ druṇtavatām
Locativedruṇtavati druṇtavatoḥ druṇtavatsu

Compound druṇtavat -

Adverb -druṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria