Declension table of ?druṇta

Deva

NeuterSingularDualPlural
Nominativedruṇtam druṇte druṇtāni
Vocativedruṇta druṇte druṇtāni
Accusativedruṇtam druṇte druṇtāni
Instrumentaldruṇtena druṇtābhyām druṇtaiḥ
Dativedruṇtāya druṇtābhyām druṇtebhyaḥ
Ablativedruṇtāt druṇtābhyām druṇtebhyaḥ
Genitivedruṇtasya druṇtayoḥ druṇtānām
Locativedruṇte druṇtayoḥ druṇteṣu

Compound druṇta -

Adverb -druṇtam -druṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria