Declension table of ?druṇta

Deva

MasculineSingularDualPlural
Nominativedruṇtaḥ druṇtau druṇtāḥ
Vocativedruṇta druṇtau druṇtāḥ
Accusativedruṇtam druṇtau druṇtān
Instrumentaldruṇtena druṇtābhyām druṇtaiḥ druṇtebhiḥ
Dativedruṇtāya druṇtābhyām druṇtebhyaḥ
Ablativedruṇtāt druṇtābhyām druṇtebhyaḥ
Genitivedruṇtasya druṇtayoḥ druṇtānām
Locativedruṇte druṇtayoḥ druṇteṣu

Compound druṇta -

Adverb -druṇtam -druṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria