Declension table of ?druṇantī

Deva

FeminineSingularDualPlural
Nominativedruṇantī druṇantyau druṇantyaḥ
Vocativedruṇanti druṇantyau druṇantyaḥ
Accusativedruṇantīm druṇantyau druṇantīḥ
Instrumentaldruṇantyā druṇantībhyām druṇantībhiḥ
Dativedruṇantyai druṇantībhyām druṇantībhyaḥ
Ablativedruṇantyāḥ druṇantībhyām druṇantībhyaḥ
Genitivedruṇantyāḥ druṇantyoḥ druṇantīnām
Locativedruṇantyām druṇantyoḥ druṇantīṣu

Compound druṇanti - druṇantī -

Adverb -druṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria