सुबन्तावली ?द्रुणह

Roma

पुमान्एकद्विबहु
प्रथमाद्रुणहः द्रुणहौ द्रुणहाः
सम्बोधनम्द्रुणह द्रुणहौ द्रुणहाः
द्वितीयाद्रुणहम् द्रुणहौ द्रुणहान्
तृतीयाद्रुणहेन द्रुणहाभ्याम् द्रुणहैः द्रुणहेभिः
चतुर्थीद्रुणहाय द्रुणहाभ्याम् द्रुणहेभ्यः
पञ्चमीद्रुणहात् द्रुणहाभ्याम् द्रुणहेभ्यः
षष्ठीद्रुणहस्य द्रुणहयोः द्रुणहानाम्
सप्तमीद्रुणहे द्रुणहयोः द्रुणहेषु

समास द्रुणह

अव्यय ॰द्रुणहम् ॰द्रुणहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria