Declension table of ?druḍyamāna

Deva

MasculineSingularDualPlural
Nominativedruḍyamānaḥ druḍyamānau druḍyamānāḥ
Vocativedruḍyamāna druḍyamānau druḍyamānāḥ
Accusativedruḍyamānam druḍyamānau druḍyamānān
Instrumentaldruḍyamānena druḍyamānābhyām druḍyamānaiḥ druḍyamānebhiḥ
Dativedruḍyamānāya druḍyamānābhyām druḍyamānebhyaḥ
Ablativedruḍyamānāt druḍyamānābhyām druḍyamānebhyaḥ
Genitivedruḍyamānasya druḍyamānayoḥ druḍyamānānām
Locativedruḍyamāne druḍyamānayoḥ druḍyamāneṣu

Compound druḍyamāna -

Adverb -druḍyamānam -druḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria