Declension table of ?drohiṣyat

Deva

NeuterSingularDualPlural
Nominativedrohiṣyat drohiṣyantī drohiṣyatī drohiṣyanti
Vocativedrohiṣyat drohiṣyantī drohiṣyatī drohiṣyanti
Accusativedrohiṣyat drohiṣyantī drohiṣyatī drohiṣyanti
Instrumentaldrohiṣyatā drohiṣyadbhyām drohiṣyadbhiḥ
Dativedrohiṣyate drohiṣyadbhyām drohiṣyadbhyaḥ
Ablativedrohiṣyataḥ drohiṣyadbhyām drohiṣyadbhyaḥ
Genitivedrohiṣyataḥ drohiṣyatoḥ drohiṣyatām
Locativedrohiṣyati drohiṣyatoḥ drohiṣyatsu

Adverb -drohiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria