Declension table of ?drohiṣyat

Deva

MasculineSingularDualPlural
Nominativedrohiṣyan drohiṣyantau drohiṣyantaḥ
Vocativedrohiṣyan drohiṣyantau drohiṣyantaḥ
Accusativedrohiṣyantam drohiṣyantau drohiṣyataḥ
Instrumentaldrohiṣyatā drohiṣyadbhyām drohiṣyadbhiḥ
Dativedrohiṣyate drohiṣyadbhyām drohiṣyadbhyaḥ
Ablativedrohiṣyataḥ drohiṣyadbhyām drohiṣyadbhyaḥ
Genitivedrohiṣyataḥ drohiṣyatoḥ drohiṣyatām
Locativedrohiṣyati drohiṣyatoḥ drohiṣyatsu

Compound drohiṣyat -

Adverb -drohiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria