Declension table of ?drohiṣyantī

Deva

FeminineSingularDualPlural
Nominativedrohiṣyantī drohiṣyantyau drohiṣyantyaḥ
Vocativedrohiṣyanti drohiṣyantyau drohiṣyantyaḥ
Accusativedrohiṣyantīm drohiṣyantyau drohiṣyantīḥ
Instrumentaldrohiṣyantyā drohiṣyantībhyām drohiṣyantībhiḥ
Dativedrohiṣyantyai drohiṣyantībhyām drohiṣyantībhyaḥ
Ablativedrohiṣyantyāḥ drohiṣyantībhyām drohiṣyantībhyaḥ
Genitivedrohiṣyantyāḥ drohiṣyantyoḥ drohiṣyantīnām
Locativedrohiṣyantyām drohiṣyantyoḥ drohiṣyantīṣu

Compound drohiṣyanti - drohiṣyantī -

Adverb -drohiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria