Declension table of ?drohiṇī

Deva

FeminineSingularDualPlural
Nominativedrohiṇī drohiṇyau drohiṇyaḥ
Vocativedrohiṇi drohiṇyau drohiṇyaḥ
Accusativedrohiṇīm drohiṇyau drohiṇīḥ
Instrumentaldrohiṇyā drohiṇībhyām drohiṇībhiḥ
Dativedrohiṇyai drohiṇībhyām drohiṇībhyaḥ
Ablativedrohiṇyāḥ drohiṇībhyām drohiṇībhyaḥ
Genitivedrohiṇyāḥ drohiṇyoḥ drohiṇīnām
Locativedrohiṇyām drohiṇyoḥ drohiṇīṣu

Compound drohiṇi - drohiṇī -

Adverb -drohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria