सुबन्तावली द्रोहवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्रोहवचनम् द्रोहवचने द्रोहवचनानि
सम्बोधनम्द्रोहवचन द्रोहवचने द्रोहवचनानि
द्वितीयाद्रोहवचनम् द्रोहवचने द्रोहवचनानि
तृतीयाद्रोहवचनेन द्रोहवचनाभ्याम् द्रोहवचनैः
चतुर्थीद्रोहवचनाय द्रोहवचनाभ्याम् द्रोहवचनेभ्यः
पञ्चमीद्रोहवचनात् द्रोहवचनाभ्याम् द्रोहवचनेभ्यः
षष्ठीद्रोहवचनस्य द्रोहवचनयोः द्रोहवचनानाम्
सप्तमीद्रोहवचने द्रोहवचनयोः द्रोहवचनेषु

समास द्रोहवचन

अव्यय ॰द्रोहवचनम् ॰द्रोहवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria