Declension table of ?drohaṇīya

Deva

NeuterSingularDualPlural
Nominativedrohaṇīyam drohaṇīye drohaṇīyāni
Vocativedrohaṇīya drohaṇīye drohaṇīyāni
Accusativedrohaṇīyam drohaṇīye drohaṇīyāni
Instrumentaldrohaṇīyena drohaṇīyābhyām drohaṇīyaiḥ
Dativedrohaṇīyāya drohaṇīyābhyām drohaṇīyebhyaḥ
Ablativedrohaṇīyāt drohaṇīyābhyām drohaṇīyebhyaḥ
Genitivedrohaṇīyasya drohaṇīyayoḥ drohaṇīyānām
Locativedrohaṇīye drohaṇīyayoḥ drohaṇīyeṣu

Compound drohaṇīya -

Adverb -drohaṇīyam -drohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria