Declension table of ?drohaṇīya

Deva

MasculineSingularDualPlural
Nominativedrohaṇīyaḥ drohaṇīyau drohaṇīyāḥ
Vocativedrohaṇīya drohaṇīyau drohaṇīyāḥ
Accusativedrohaṇīyam drohaṇīyau drohaṇīyān
Instrumentaldrohaṇīyena drohaṇīyābhyām drohaṇīyaiḥ drohaṇīyebhiḥ
Dativedrohaṇīyāya drohaṇīyābhyām drohaṇīyebhyaḥ
Ablativedrohaṇīyāt drohaṇīyābhyām drohaṇīyebhyaḥ
Genitivedrohaṇīyasya drohaṇīyayoḥ drohaṇīyānām
Locativedrohaṇīye drohaṇīyayoḥ drohaṇīyeṣu

Compound drohaṇīya -

Adverb -drohaṇīyam -drohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria