Declension table of ?droṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedroṣyamāṇā droṣyamāṇe droṣyamāṇāḥ
Vocativedroṣyamāṇe droṣyamāṇe droṣyamāṇāḥ
Accusativedroṣyamāṇām droṣyamāṇe droṣyamāṇāḥ
Instrumentaldroṣyamāṇayā droṣyamāṇābhyām droṣyamāṇābhiḥ
Dativedroṣyamāṇāyai droṣyamāṇābhyām droṣyamāṇābhyaḥ
Ablativedroṣyamāṇāyāḥ droṣyamāṇābhyām droṣyamāṇābhyaḥ
Genitivedroṣyamāṇāyāḥ droṣyamāṇayoḥ droṣyamāṇānām
Locativedroṣyamāṇāyām droṣyamāṇayoḥ droṣyamāṇāsu

Adverb -droṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria