Declension table of ?droṇiṣyat

Deva

NeuterSingularDualPlural
Nominativedroṇiṣyat droṇiṣyantī droṇiṣyatī droṇiṣyanti
Vocativedroṇiṣyat droṇiṣyantī droṇiṣyatī droṇiṣyanti
Accusativedroṇiṣyat droṇiṣyantī droṇiṣyatī droṇiṣyanti
Instrumentaldroṇiṣyatā droṇiṣyadbhyām droṇiṣyadbhiḥ
Dativedroṇiṣyate droṇiṣyadbhyām droṇiṣyadbhyaḥ
Ablativedroṇiṣyataḥ droṇiṣyadbhyām droṇiṣyadbhyaḥ
Genitivedroṇiṣyataḥ droṇiṣyatoḥ droṇiṣyatām
Locativedroṇiṣyati droṇiṣyatoḥ droṇiṣyatsu

Adverb -droṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria