Declension table of ?droṇiṣyat

Deva

MasculineSingularDualPlural
Nominativedroṇiṣyan droṇiṣyantau droṇiṣyantaḥ
Vocativedroṇiṣyan droṇiṣyantau droṇiṣyantaḥ
Accusativedroṇiṣyantam droṇiṣyantau droṇiṣyataḥ
Instrumentaldroṇiṣyatā droṇiṣyadbhyām droṇiṣyadbhiḥ
Dativedroṇiṣyate droṇiṣyadbhyām droṇiṣyadbhyaḥ
Ablativedroṇiṣyataḥ droṇiṣyadbhyām droṇiṣyadbhyaḥ
Genitivedroṇiṣyataḥ droṇiṣyatoḥ droṇiṣyatām
Locativedroṇiṣyati droṇiṣyatoḥ droṇiṣyatsu

Compound droṇiṣyat -

Adverb -droṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria