Declension table of ?droṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedroṇiṣyamāṇā droṇiṣyamāṇe droṇiṣyamāṇāḥ
Vocativedroṇiṣyamāṇe droṇiṣyamāṇe droṇiṣyamāṇāḥ
Accusativedroṇiṣyamāṇām droṇiṣyamāṇe droṇiṣyamāṇāḥ
Instrumentaldroṇiṣyamāṇayā droṇiṣyamāṇābhyām droṇiṣyamāṇābhiḥ
Dativedroṇiṣyamāṇāyai droṇiṣyamāṇābhyām droṇiṣyamāṇābhyaḥ
Ablativedroṇiṣyamāṇāyāḥ droṇiṣyamāṇābhyām droṇiṣyamāṇābhyaḥ
Genitivedroṇiṣyamāṇāyāḥ droṇiṣyamāṇayoḥ droṇiṣyamāṇānām
Locativedroṇiṣyamāṇāyām droṇiṣyamāṇayoḥ droṇiṣyamāṇāsu

Adverb -droṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria