Declension table of ?droṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedroṇiṣyamāṇam droṇiṣyamāṇe droṇiṣyamāṇāni
Vocativedroṇiṣyamāṇa droṇiṣyamāṇe droṇiṣyamāṇāni
Accusativedroṇiṣyamāṇam droṇiṣyamāṇe droṇiṣyamāṇāni
Instrumentaldroṇiṣyamāṇena droṇiṣyamāṇābhyām droṇiṣyamāṇaiḥ
Dativedroṇiṣyamāṇāya droṇiṣyamāṇābhyām droṇiṣyamāṇebhyaḥ
Ablativedroṇiṣyamāṇāt droṇiṣyamāṇābhyām droṇiṣyamāṇebhyaḥ
Genitivedroṇiṣyamāṇasya droṇiṣyamāṇayoḥ droṇiṣyamāṇānām
Locativedroṇiṣyamāṇe droṇiṣyamāṇayoḥ droṇiṣyamāṇeṣu

Compound droṇiṣyamāṇa -

Adverb -droṇiṣyamāṇam -droṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria