सुबन्तावली ?द्रोणाचार्य

Roma

पुमान्एकद्विबहु
प्रथमाद्रोणाचार्यः द्रोणाचार्यौ द्रोणाचार्याः
सम्बोधनम्द्रोणाचार्य द्रोणाचार्यौ द्रोणाचार्याः
द्वितीयाद्रोणाचार्यम् द्रोणाचार्यौ द्रोणाचार्यान्
तृतीयाद्रोणाचार्येण द्रोणाचार्याभ्याम् द्रोणाचार्यैः द्रोणाचार्येभिः
चतुर्थीद्रोणाचार्याय द्रोणाचार्याभ्याम् द्रोणाचार्येभ्यः
पञ्चमीद्रोणाचार्यात् द्रोणाचार्याभ्याम् द्रोणाचार्येभ्यः
षष्ठीद्रोणाचार्यस्य द्रोणाचार्ययोः द्रोणाचार्याणाम्
सप्तमीद्रोणाचार्ये द्रोणाचार्ययोः द्रोणाचार्येषु

समास द्रोणाचार्य

अव्यय ॰द्रोणाचार्यम् ॰द्रोणाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria