Declension table of ?droḍitavya

Deva

NeuterSingularDualPlural
Nominativedroḍitavyam droḍitavye droḍitavyāni
Vocativedroḍitavya droḍitavye droḍitavyāni
Accusativedroḍitavyam droḍitavye droḍitavyāni
Instrumentaldroḍitavyena droḍitavyābhyām droḍitavyaiḥ
Dativedroḍitavyāya droḍitavyābhyām droḍitavyebhyaḥ
Ablativedroḍitavyāt droḍitavyābhyām droḍitavyebhyaḥ
Genitivedroḍitavyasya droḍitavyayoḥ droḍitavyānām
Locativedroḍitavye droḍitavyayoḥ droḍitavyeṣu

Compound droḍitavya -

Adverb -droḍitavyam -droḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria