Declension table of ?droḍitavya

Deva

MasculineSingularDualPlural
Nominativedroḍitavyaḥ droḍitavyau droḍitavyāḥ
Vocativedroḍitavya droḍitavyau droḍitavyāḥ
Accusativedroḍitavyam droḍitavyau droḍitavyān
Instrumentaldroḍitavyena droḍitavyābhyām droḍitavyaiḥ droḍitavyebhiḥ
Dativedroḍitavyāya droḍitavyābhyām droḍitavyebhyaḥ
Ablativedroḍitavyāt droḍitavyābhyām droḍitavyebhyaḥ
Genitivedroḍitavyasya droḍitavyayoḥ droḍitavyānām
Locativedroḍitavye droḍitavyayoḥ droḍitavyeṣu

Compound droḍitavya -

Adverb -droḍitavyam -droḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria