Declension table of ?droḍiṣyat

Deva

MasculineSingularDualPlural
Nominativedroḍiṣyan droḍiṣyantau droḍiṣyantaḥ
Vocativedroḍiṣyan droḍiṣyantau droḍiṣyantaḥ
Accusativedroḍiṣyantam droḍiṣyantau droḍiṣyataḥ
Instrumentaldroḍiṣyatā droḍiṣyadbhyām droḍiṣyadbhiḥ
Dativedroḍiṣyate droḍiṣyadbhyām droḍiṣyadbhyaḥ
Ablativedroḍiṣyataḥ droḍiṣyadbhyām droḍiṣyadbhyaḥ
Genitivedroḍiṣyataḥ droḍiṣyatoḥ droḍiṣyatām
Locativedroḍiṣyati droḍiṣyatoḥ droḍiṣyatsu

Compound droḍiṣyat -

Adverb -droḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria