Declension table of ?droḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativedroḍiṣyantī droḍiṣyantyau droḍiṣyantyaḥ
Vocativedroḍiṣyanti droḍiṣyantyau droḍiṣyantyaḥ
Accusativedroḍiṣyantīm droḍiṣyantyau droḍiṣyantīḥ
Instrumentaldroḍiṣyantyā droḍiṣyantībhyām droḍiṣyantībhiḥ
Dativedroḍiṣyantyai droḍiṣyantībhyām droḍiṣyantībhyaḥ
Ablativedroḍiṣyantyāḥ droḍiṣyantībhyām droḍiṣyantībhyaḥ
Genitivedroḍiṣyantyāḥ droḍiṣyantyoḥ droḍiṣyantīnām
Locativedroḍiṣyantyām droḍiṣyantyoḥ droḍiṣyantīṣu

Compound droḍiṣyanti - droḍiṣyantī -

Adverb -droḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria