Declension table of ?droḍantī

Deva

FeminineSingularDualPlural
Nominativedroḍantī droḍantyau droḍantyaḥ
Vocativedroḍanti droḍantyau droḍantyaḥ
Accusativedroḍantīm droḍantyau droḍantīḥ
Instrumentaldroḍantyā droḍantībhyām droḍantībhiḥ
Dativedroḍantyai droḍantībhyām droḍantībhyaḥ
Ablativedroḍantyāḥ droḍantībhyām droḍantībhyaḥ
Genitivedroḍantyāḥ droḍantyoḥ droḍantīnām
Locativedroḍantyām droḍantyoḥ droḍantīṣu

Compound droḍanti - droḍantī -

Adverb -droḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria