Declension table of ?driyamāṇa

Deva

MasculineSingularDualPlural
Nominativedriyamāṇaḥ driyamāṇau driyamāṇāḥ
Vocativedriyamāṇa driyamāṇau driyamāṇāḥ
Accusativedriyamāṇam driyamāṇau driyamāṇān
Instrumentaldriyamāṇena driyamāṇābhyām driyamāṇaiḥ driyamāṇebhiḥ
Dativedriyamāṇāya driyamāṇābhyām driyamāṇebhyaḥ
Ablativedriyamāṇāt driyamāṇābhyām driyamāṇebhyaḥ
Genitivedriyamāṇasya driyamāṇayoḥ driyamāṇānām
Locativedriyamāṇe driyamāṇayoḥ driyamāṇeṣu

Compound driyamāṇa -

Adverb -driyamāṇam -driyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria