Declension table of ?dritavatī

Deva

FeminineSingularDualPlural
Nominativedritavatī dritavatyau dritavatyaḥ
Vocativedritavati dritavatyau dritavatyaḥ
Accusativedritavatīm dritavatyau dritavatīḥ
Instrumentaldritavatyā dritavatībhyām dritavatībhiḥ
Dativedritavatyai dritavatībhyām dritavatībhyaḥ
Ablativedritavatyāḥ dritavatībhyām dritavatībhyaḥ
Genitivedritavatyāḥ dritavatyoḥ dritavatīnām
Locativedritavatyām dritavatyoḥ dritavatīṣu

Compound dritavati - dritavatī -

Adverb -dritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria