Declension table of ?dritavat

Deva

MasculineSingularDualPlural
Nominativedritavān dritavantau dritavantaḥ
Vocativedritavan dritavantau dritavantaḥ
Accusativedritavantam dritavantau dritavataḥ
Instrumentaldritavatā dritavadbhyām dritavadbhiḥ
Dativedritavate dritavadbhyām dritavadbhyaḥ
Ablativedritavataḥ dritavadbhyām dritavadbhyaḥ
Genitivedritavataḥ dritavatoḥ dritavatām
Locativedritavati dritavatoḥ dritavatsu

Compound dritavat -

Adverb -dritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria