Declension table of ?drīyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrīyamāṇā drīyamāṇe drīyamāṇāḥ
Vocativedrīyamāṇe drīyamāṇe drīyamāṇāḥ
Accusativedrīyamāṇām drīyamāṇe drīyamāṇāḥ
Instrumentaldrīyamāṇayā drīyamāṇābhyām drīyamāṇābhiḥ
Dativedrīyamāṇāyai drīyamāṇābhyām drīyamāṇābhyaḥ
Ablativedrīyamāṇāyāḥ drīyamāṇābhyām drīyamāṇābhyaḥ
Genitivedrīyamāṇāyāḥ drīyamāṇayoḥ drīyamāṇānām
Locativedrīyamāṇāyām drīyamāṇayoḥ drīyamāṇāsu

Adverb -drīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria