Declension table of ?drīyamāṇa

Deva

NeuterSingularDualPlural
Nominativedrīyamāṇam drīyamāṇe drīyamāṇāni
Vocativedrīyamāṇa drīyamāṇe drīyamāṇāni
Accusativedrīyamāṇam drīyamāṇe drīyamāṇāni
Instrumentaldrīyamāṇena drīyamāṇābhyām drīyamāṇaiḥ
Dativedrīyamāṇāya drīyamāṇābhyām drīyamāṇebhyaḥ
Ablativedrīyamāṇāt drīyamāṇābhyām drīyamāṇebhyaḥ
Genitivedrīyamāṇasya drīyamāṇayoḥ drīyamāṇānām
Locativedrīyamāṇe drīyamāṇayoḥ drīyamāṇeṣu

Compound drīyamāṇa -

Adverb -drīyamāṇam -drīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria