Declension table of ?drīyamāṇa

Deva

MasculineSingularDualPlural
Nominativedrīyamāṇaḥ drīyamāṇau drīyamāṇāḥ
Vocativedrīyamāṇa drīyamāṇau drīyamāṇāḥ
Accusativedrīyamāṇam drīyamāṇau drīyamāṇān
Instrumentaldrīyamāṇena drīyamāṇābhyām drīyamāṇaiḥ drīyamāṇebhiḥ
Dativedrīyamāṇāya drīyamāṇābhyām drīyamāṇebhyaḥ
Ablativedrīyamāṇāt drīyamāṇābhyām drīyamāṇebhyaḥ
Genitivedrīyamāṇasya drīyamāṇayoḥ drīyamāṇānām
Locativedrīyamāṇe drīyamāṇayoḥ drīyamāṇeṣu

Compound drīyamāṇa -

Adverb -drīyamāṇam -drīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria