Declension table of ?dremivas

Deva

MasculineSingularDualPlural
Nominativedremivān dremivāṃsau dremivāṃsaḥ
Vocativedremivan dremivāṃsau dremivāṃsaḥ
Accusativedremivāṃsam dremivāṃsau dremuṣaḥ
Instrumentaldremuṣā dremivadbhyām dremivadbhiḥ
Dativedremuṣe dremivadbhyām dremivadbhyaḥ
Ablativedremuṣaḥ dremivadbhyām dremivadbhyaḥ
Genitivedremuṣaḥ dremuṣoḥ dremuṣām
Locativedremuṣi dremuṣoḥ dremivatsu

Compound dremivat -

Adverb -dremivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria