Declension table of ?dremāṇa

Deva

NeuterSingularDualPlural
Nominativedremāṇam dremāṇe dremāṇāni
Vocativedremāṇa dremāṇe dremāṇāni
Accusativedremāṇam dremāṇe dremāṇāni
Instrumentaldremāṇena dremāṇābhyām dremāṇaiḥ
Dativedremāṇāya dremāṇābhyām dremāṇebhyaḥ
Ablativedremāṇāt dremāṇābhyām dremāṇebhyaḥ
Genitivedremāṇasya dremāṇayoḥ dremāṇānām
Locativedremāṇe dremāṇayoḥ dremāṇeṣu

Compound dremāṇa -

Adverb -dremāṇam -dremāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria