Declension table of dravyavana

Deva

NeuterSingularDualPlural
Nominativedravyavanam dravyavane dravyavanāni
Vocativedravyavana dravyavane dravyavanāni
Accusativedravyavanam dravyavane dravyavanāni
Instrumentaldravyavanena dravyavanābhyām dravyavanaiḥ
Dativedravyavanāya dravyavanābhyām dravyavanebhyaḥ
Ablativedravyavanāt dravyavanābhyām dravyavanebhyaḥ
Genitivedravyavanasya dravyavanayoḥ dravyavanānām
Locativedravyavane dravyavanayoḥ dravyavaneṣu

Compound dravyavana -

Adverb -dravyavanam -dravyavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria