सुबन्तावली ?द्रव्यवृद्धि

Roma

स्त्रीएकद्विबहु
प्रथमाद्रव्यवृद्धिः द्रव्यवृद्धी द्रव्यवृद्धयः
सम्बोधनम्द्रव्यवृद्धे द्रव्यवृद्धी द्रव्यवृद्धयः
द्वितीयाद्रव्यवृद्धिम् द्रव्यवृद्धी द्रव्यवृद्धीः
तृतीयाद्रव्यवृद्ध्या द्रव्यवृद्धिभ्याम् द्रव्यवृद्धिभिः
चतुर्थीद्रव्यवृद्ध्यै द्रव्यवृद्धये द्रव्यवृद्धिभ्याम् द्रव्यवृद्धिभ्यः
पञ्चमीद्रव्यवृद्ध्याः द्रव्यवृद्धेः द्रव्यवृद्धिभ्याम् द्रव्यवृद्धिभ्यः
षष्ठीद्रव्यवृद्ध्याः द्रव्यवृद्धेः द्रव्यवृद्ध्योः द्रव्यवृद्धीनाम्
सप्तमीद्रव्यवृद्ध्याम् द्रव्यवृद्धौ द्रव्यवृद्ध्योः द्रव्यवृद्धिषु

समास द्रव्यवृद्धि

अव्यय ॰द्रव्यवृद्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria