Declension table of dravyatva

Deva

NeuterSingularDualPlural
Nominativedravyatvam dravyatve dravyatvāni
Vocativedravyatva dravyatve dravyatvāni
Accusativedravyatvam dravyatve dravyatvāni
Instrumentaldravyatvena dravyatvābhyām dravyatvaiḥ
Dativedravyatvāya dravyatvābhyām dravyatvebhyaḥ
Ablativedravyatvāt dravyatvābhyām dravyatvebhyaḥ
Genitivedravyatvasya dravyatvayoḥ dravyatvānām
Locativedravyatve dravyatvayoḥ dravyatveṣu

Compound dravyatva -

Adverb -dravyatvam -dravyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria