सुबन्तावली ?द्रव्यप्रकल्पन

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्रव्यप्रकल्पनम् द्रव्यप्रकल्पने द्रव्यप्रकल्पनानि
सम्बोधनम्द्रव्यप्रकल्पन द्रव्यप्रकल्पने द्रव्यप्रकल्पनानि
द्वितीयाद्रव्यप्रकल्पनम् द्रव्यप्रकल्पने द्रव्यप्रकल्पनानि
तृतीयाद्रव्यप्रकल्पनेन द्रव्यप्रकल्पनाभ्याम् द्रव्यप्रकल्पनैः
चतुर्थीद्रव्यप्रकल्पनाय द्रव्यप्रकल्पनाभ्याम् द्रव्यप्रकल्पनेभ्यः
पञ्चमीद्रव्यप्रकल्पनात् द्रव्यप्रकल्पनाभ्याम् द्रव्यप्रकल्पनेभ्यः
षष्ठीद्रव्यप्रकल्पनस्य द्रव्यप्रकल्पनयोः द्रव्यप्रकल्पनानाम्
सप्तमीद्रव्यप्रकल्पने द्रव्यप्रकल्पनयोः द्रव्यप्रकल्पनेषु

समास द्रव्यप्रकल्पन

अव्यय ॰द्रव्यप्रकल्पनम् ॰द्रव्यप्रकल्पनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria