सुबन्तावली ?द्रव्यप्रकृति

Roma

स्त्रीएकद्विबहु
प्रथमाद्रव्यप्रकृतिः द्रव्यप्रकृती द्रव्यप्रकृतयः
सम्बोधनम्द्रव्यप्रकृते द्रव्यप्रकृती द्रव्यप्रकृतयः
द्वितीयाद्रव्यप्रकृतिम् द्रव्यप्रकृती द्रव्यप्रकृतीः
तृतीयाद्रव्यप्रकृत्या द्रव्यप्रकृतिभ्याम् द्रव्यप्रकृतिभिः
चतुर्थीद्रव्यप्रकृत्यै द्रव्यप्रकृतये द्रव्यप्रकृतिभ्याम् द्रव्यप्रकृतिभ्यः
पञ्चमीद्रव्यप्रकृत्याः द्रव्यप्रकृतेः द्रव्यप्रकृतिभ्याम् द्रव्यप्रकृतिभ्यः
षष्ठीद्रव्यप्रकृत्याः द्रव्यप्रकृतेः द्रव्यप्रकृत्योः द्रव्यप्रकृतीनाम्
सप्तमीद्रव्यप्रकृत्याम् द्रव्यप्रकृतौ द्रव्यप्रकृत्योः द्रव्यप्रकृतिषु

समास द्रव्यप्रकृति

अव्यय ॰द्रव्यप्रकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria