Declension table of dravyamaya

Deva

NeuterSingularDualPlural
Nominativedravyamayam dravyamaye dravyamayāṇi
Vocativedravyamaya dravyamaye dravyamayāṇi
Accusativedravyamayam dravyamaye dravyamayāṇi
Instrumentaldravyamayeṇa dravyamayābhyām dravyamayaiḥ
Dativedravyamayāya dravyamayābhyām dravyamayebhyaḥ
Ablativedravyamayāt dravyamayābhyām dravyamayebhyaḥ
Genitivedravyamayasya dravyamayayoḥ dravyamayāṇām
Locativedravyamaye dravyamayayoḥ dravyamayeṣu

Compound dravyamaya -

Adverb -dravyamayam -dravyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria