Declension table of ?dravībhūtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dravībhūtā | dravībhūte | dravībhūtāḥ |
Vocative | dravībhūte | dravībhūte | dravībhūtāḥ |
Accusative | dravībhūtām | dravībhūte | dravībhūtāḥ |
Instrumental | dravībhūtayā | dravībhūtābhyām | dravībhūtābhiḥ |
Dative | dravībhūtāyai | dravībhūtābhyām | dravībhūtābhyaḥ |
Ablative | dravībhūtāyāḥ | dravībhūtābhyām | dravībhūtābhyaḥ |
Genitive | dravībhūtāyāḥ | dravībhūtayoḥ | dravībhūtānām |
Locative | dravībhūtāyām | dravībhūtayoḥ | dravībhūtāsu |