Declension table of ?dravībhūtā

Deva

FeminineSingularDualPlural
Nominativedravībhūtā dravībhūte dravībhūtāḥ
Vocativedravībhūte dravībhūte dravībhūtāḥ
Accusativedravībhūtām dravībhūte dravībhūtāḥ
Instrumentaldravībhūtayā dravībhūtābhyām dravībhūtābhiḥ
Dativedravībhūtāyai dravībhūtābhyām dravībhūtābhyaḥ
Ablativedravībhūtāyāḥ dravībhūtābhyām dravībhūtābhyaḥ
Genitivedravībhūtāyāḥ dravībhūtayoḥ dravībhūtānām
Locativedravībhūtāyām dravībhūtayoḥ dravībhūtāsu

Adverb -dravībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria