Declension table of dravībhūta

Deva

NeuterSingularDualPlural
Nominativedravībhūtam dravībhūte dravībhūtāni
Vocativedravībhūta dravībhūte dravībhūtāni
Accusativedravībhūtam dravībhūte dravībhūtāni
Instrumentaldravībhūtena dravībhūtābhyām dravībhūtaiḥ
Dativedravībhūtāya dravībhūtābhyām dravībhūtebhyaḥ
Ablativedravībhūtāt dravībhūtābhyām dravībhūtebhyaḥ
Genitivedravībhūtasya dravībhūtayoḥ dravībhūtānām
Locativedravībhūte dravībhūtayoḥ dravībhūteṣu

Compound dravībhūta -

Adverb -dravībhūtam -dravībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria