Declension table of dravībhūta

Deva

MasculineSingularDualPlural
Nominativedravībhūtaḥ dravībhūtau dravībhūtāḥ
Vocativedravībhūta dravībhūtau dravībhūtāḥ
Accusativedravībhūtam dravībhūtau dravībhūtān
Instrumentaldravībhūtena dravībhūtābhyām dravībhūtaiḥ dravībhūtebhiḥ
Dativedravībhūtāya dravībhūtābhyām dravībhūtebhyaḥ
Ablativedravībhūtāt dravībhūtābhyām dravībhūtebhyaḥ
Genitivedravībhūtasya dravībhūtayoḥ dravībhūtānām
Locativedravībhūte dravībhūtayoḥ dravībhūteṣu

Compound dravībhūta -

Adverb -dravībhūtam -dravībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria