Declension table of dravībhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dravībhūtaḥ | dravībhūtau | dravībhūtāḥ |
Vocative | dravībhūta | dravībhūtau | dravībhūtāḥ |
Accusative | dravībhūtam | dravībhūtau | dravībhūtān |
Instrumental | dravībhūtena | dravībhūtābhyām | dravībhūtaiḥ dravībhūtebhiḥ |
Dative | dravībhūtāya | dravībhūtābhyām | dravībhūtebhyaḥ |
Ablative | dravībhūtāt | dravībhūtābhyām | dravībhūtebhyaḥ |
Genitive | dravībhūtasya | dravībhūtayoḥ | dravībhūtānām |
Locative | dravībhūte | dravībhūtayoḥ | dravībhūteṣu |