सुबन्तावली ?द्रवि

Roma

पुमान्एकद्विबहु
प्रथमाद्रविः द्रवी द्रवयः
सम्बोधनम्द्रवे द्रवी द्रवयः
द्वितीयाद्रविम् द्रवी द्रवीन्
तृतीयाद्रविणा द्रविभ्याम् द्रविभिः
चतुर्थीद्रवये द्रविभ्याम् द्रविभ्यः
पञ्चमीद्रवेः द्रविभ्याम् द्रविभ्यः
षष्ठीद्रवेः द्रव्योः द्रवीणाम्
सप्तमीद्रवौ द्रव्योः द्रविषु

समास द्रवि

अव्यय ॰द्रवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria