सुबन्तावली ?द्रववसु

Roma

पुमान्एकद्विबहु
प्रथमाद्रववसुः द्रववसू द्रववसवः
सम्बोधनम्द्रववसो द्रववसू द्रववसवः
द्वितीयाद्रववसुम् द्रववसू द्रववसून्
तृतीयाद्रववसुना द्रववसुभ्याम् द्रववसुभिः
चतुर्थीद्रववसवे द्रववसुभ्याम् द्रववसुभ्यः
पञ्चमीद्रववसोः द्रववसुभ्याम् द्रववसुभ्यः
षष्ठीद्रववसोः द्रववस्वोः द्रववसूनाम्
सप्तमीद्रववसौ द्रववस्वोः द्रववसुषु

समास द्रववसु

अव्यय ॰द्रववसु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria