Declension table of dravatva

Deva

NeuterSingularDualPlural
Nominativedravatvam dravatve dravatvāni
Vocativedravatva dravatve dravatvāni
Accusativedravatvam dravatve dravatvāni
Instrumentaldravatvena dravatvābhyām dravatvaiḥ
Dativedravatvāya dravatvābhyām dravatvebhyaḥ
Ablativedravatvāt dravatvābhyām dravatvebhyaḥ
Genitivedravatvasya dravatvayoḥ dravatvānām
Locativedravatve dravatvayoḥ dravatveṣu

Compound dravatva -

Adverb -dravatvam -dravatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria