Declension table of dravat

Deva

MasculineSingularDualPlural
Nominativedravān dravantau dravantaḥ
Vocativedravan dravantau dravantaḥ
Accusativedravantam dravantau dravataḥ
Instrumentaldravatā dravadbhyām dravadbhiḥ
Dativedravate dravadbhyām dravadbhyaḥ
Ablativedravataḥ dravadbhyām dravadbhyaḥ
Genitivedravataḥ dravatoḥ dravatām
Locativedravati dravatoḥ dravatsu

Compound dravat -

Adverb -dravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria