सुबन्तावली ?द्रवप्राय

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्रवप्रायम् द्रवप्राये द्रवप्रायाणि
सम्बोधनम्द्रवप्राय द्रवप्राये द्रवप्रायाणि
द्वितीयाद्रवप्रायम् द्रवप्राये द्रवप्रायाणि
तृतीयाद्रवप्रायेण द्रवप्रायाभ्याम् द्रवप्रायैः
चतुर्थीद्रवप्रायाय द्रवप्रायाभ्याम् द्रवप्रायेभ्यः
पञ्चमीद्रवप्रायात् द्रवप्रायाभ्याम् द्रवप्रायेभ्यः
षष्ठीद्रवप्रायस्य द्रवप्राययोः द्रवप्रायाणाम्
सप्तमीद्रवप्राये द्रवप्राययोः द्रवप्रायेषु

समास द्रवप्राय

अव्यय ॰द्रवप्रायम् ॰द्रवप्रायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria