सुबन्तावली ?द्रवमय

Roma

पुमान्एकद्विबहु
प्रथमाद्रवमयः द्रवमयौ द्रवमयाः
सम्बोधनम्द्रवमय द्रवमयौ द्रवमयाः
द्वितीयाद्रवमयम् द्रवमयौ द्रवमयान्
तृतीयाद्रवमयेण द्रवमयाभ्याम् द्रवमयैः द्रवमयेभिः
चतुर्थीद्रवमयाय द्रवमयाभ्याम् द्रवमयेभ्यः
पञ्चमीद्रवमयात् द्रवमयाभ्याम् द्रवमयेभ्यः
षष्ठीद्रवमयस्य द्रवमययोः द्रवमयाणाम्
सप्तमीद्रवमये द्रवमययोः द्रवमयेषु

समास द्रवमय

अव्यय ॰द्रवमयम् ॰द्रवमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria