सुबन्तावली ?द्रवज

Roma

पुमान्एकद्विबहु
प्रथमाद्रवजः द्रवजौ द्रवजाः
सम्बोधनम्द्रवज द्रवजौ द्रवजाः
द्वितीयाद्रवजम् द्रवजौ द्रवजान्
तृतीयाद्रवजेन द्रवजाभ्याम् द्रवजैः द्रवजेभिः
चतुर्थीद्रवजाय द्रवजाभ्याम् द्रवजेभ्यः
पञ्चमीद्रवजात् द्रवजाभ्याम् द्रवजेभ्यः
षष्ठीद्रवजस्य द्रवजयोः द्रवजानाम्
सप्तमीद्रवजे द्रवजयोः द्रवजेषु

समास द्रवज

अव्यय ॰द्रवजम् ॰द्रवजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria