सुबन्तावली ?द्रवदश्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्रवदश्वम् द्रवदश्वे द्रवदश्वानि
सम्बोधनम्द्रवदश्व द्रवदश्वे द्रवदश्वानि
द्वितीयाद्रवदश्वम् द्रवदश्वे द्रवदश्वानि
तृतीयाद्रवदश्वेन द्रवदश्वाभ्याम् द्रवदश्वैः
चतुर्थीद्रवदश्वाय द्रवदश्वाभ्याम् द्रवदश्वेभ्यः
पञ्चमीद्रवदश्वात् द्रवदश्वाभ्याम् द्रवदश्वेभ्यः
षष्ठीद्रवदश्वस्य द्रवदश्वयोः द्रवदश्वानाम्
सप्तमीद्रवदश्वे द्रवदश्वयोः द्रवदश्वेषु

समास द्रवदश्व

अव्यय ॰द्रवदश्वम् ॰द्रवदश्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria